A 554-25 Pāṇinisūtravicāra
Manuscript culture infobox
Filmed in: A 554/25
Title: Pūrvatrāsiddhasūtravicāra
Dimensions: 32 x 13 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4046
Remarks:
Reel No. A 554/25
Inventory No. 56500
Title Pāṇinisūtravicāra
Remarks this text consists of an exposition of the sūtras: pūrvatrāsiddham and so ʼpadadau
Author
Subject Vyākaraṇa
Language Sanaskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 13.0 cm
Binding Hole(s)
Folios 4
Lines per Folio 10–11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pūrvatrāsiddhaṃ. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/4046
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ ||
pūrvatrāsiddham iti sūtre bhāṣye yadi vipratiṣedhe param ity asya tripādyām apravṛttis tarhi <drogdhā>drogdhety atra ghatvasya asiddhatvāḍ ḍhatvaṃ prāpnoti || evaṃ kāṣṭhataḍ ity atrāpi saṃyogādilopasyāsiddhatvāt saṃyogāṃtalopaḥ prāpnotīty āśaṅkyānavakāśāv etau vidhivacanaprāmāṇḍyād bhaviṣyati iti samāhitaṃ || (fol. 1v1–2)
«End»
kharīty anuvartya doṣasya vārayituṃ śakyatvāt || kākyasaṃskārapakṣasyaiva tādṛśe(!)svīkārāc ca || anyathā hariḥ †bahughaṭa† ity ādau ṣatvāpatter vārayitu⌠⌠m a⌡⌡śakyatvāt || kharīti maṃḍūkānuvṛttau bījābhāvāc ca || evaṃ cādigrahaṃ vyartham eva || 1 || (4v8–10)
«Colophon»
Microfilm Details
Reel No. A 554/25
Date of Filming 08-05-1973
Exposures 7
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/NK
Date 25-06-2013
Bibliography